दशमी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


भारतीयकालगनायाः अनुगुणं मासस्य दशमं दिनं भवति दशमी तिथिः । प्रत्येकं मासे शुक्लपक्षस्य कृष्णपक्षस्य च दशमं दिनम् इयमेव तिथिः भवति । भारतीयपर्वाणि सर्वदा तिथिवारनक्षत्रादीनाम् आधारेण एव आचर्यन्ते खलु । विविधमासानां दशम्यां भिन्नानि पर्वाणि भवन्ति । तेषु आश्वीजमासस्य शुक्लपक्षस्य दशम्यां तिथौ विजयदशमी आचर्यते । इदं नवत्रात्रपर्वणः अन्तिमं दशमं दिनं भवति । अस्मिन् एव दिने श्रीरमः विजयं प्राप्तवान् । देव्याः महिशासुरमर्दनस्य विजयोत्सवदिवसः इति प्रसिद्धं दिनम् अस्ति ।

फलकम्:भारतीयकालमानः

"https://sa.bharatpedia.org/index.php?title=दशमी&oldid=4876" इत्यस्माद् प्रतिप्राप्तम्