दन्तेवाडामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

दन्तेवाडामण्डलम् (Dantewada District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं दन्तेवाडा नगरम् ।

फलकम्:Infobox settlement

भौगोलिकम्

दन्तेवाडामण्डलस्य विस्तारः ३४१० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे ओडिशाराज्यम्, पश्चिमे इन्द्रावति नदी, उत्तरे बस्तर्मण्डलम्, दक्षिणे आन्ध्रप्रदेशराज्यम् च अस्ति । अत्र इन्द्रावती नदी प्रवहति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं दन्तेवाडामण्डलस्य जनसङ्ख्या २४७०२९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.५६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१६ अस्ति । अत्र साक्षरता ३३.२१% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि-

  1. दन्तेवाडा
  2. गीडम्
  3. कटेकल्याणम्
  4. कुवाकोण्डा
Suvarnadurg fort.JPG

बाह्यानुबन्धाः

फलकम्:छत्तीसगढ मण्डलाः

फलकम्:छत्तीसगढराज्यस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=दन्तेवाडामण्डलम्&oldid=10987" इत्यस्माद् प्रतिप्राप्तम्