थ्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

थ् कारः
उच्चारणम्

अस्य उच्चारणस्थानं दन्ताः सन्ति । एषः व्यञ्जनवर्णः। तवर्गस्य द्वितीयः वर्णः | महाप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । लृतुलसानां दन्ताः -सि० कौ०

नानार्थाः

“थं रक्षणे मङ्गले च साध्वसे च नपुंसकम्। शिलोच्चये पुमानेव क्वचित्तु भयरक्षणे॥“ – मेदिनीकोशः

  1. पर्वतः
  2. रक्षणा
  3. मङ्गलम्
  4. भयरक्षकः
"https://sa.bharatpedia.org/index.php?title=थ्&oldid=8175" इत्यस्माद् प्रतिप्राप्तम्