थापावंशम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
माथवरसिंह थापा, प्रधानमन्त्री (विक्रम सम्वत १९०० - १९०२) थापावंशम् शासक

थापावंशम् (फलकम्:Lang-ne) एकम् क्षत्रिय वंशम् भवन्ति । स वंश सन् १८०६-१८३७ एवम् १८४३-१८४५ नेपालदेशः शासन आसित । भीमसेन थापा प्रथम शासक अस्ति । क्षत्रिय पाँडेवंशम् निकट परिवार एवम् परमशत्रु अभवत् । राजनैतिक शक्ति[१]

उदय

थापावंशम् स संस्थापक भीमसेन थापा

स वंशम् उत्पति गोरखामण्डलम् अभवत् ।[२] यस वंशम् गोत्र आत्रेय एवम् जाति खस अस्मि । गोरखाराज्ये काजी वीरभद्र थापा बडामहाराजन पृथ्वीनारायण शाहस्य सैनिक अधिकारी अभवत् ।[३] स काजी तृतीय पुत्र अमरसिंह थापा सरदार पद आसित ।[४] अमरसिँहस्य ज्येष्ठ पुत्र भीमसेन थापा ३२ वर्षे नेपालराज्यम् मुख्तियार (प्रधानमन्त्री) शासन आसित ।[५] थापावंशम् विक्रम संवत १८६३-१८९४ नेपालराज्यम् सम्पूर्ण कार्यसम्पादस्थ ।

स्रोत

फलकम्:Reflist

ग्रन्थ

  1. फलकम्:Cite web
  2. Pradhan|2012|p=22
  3. Pradhan|2012|p=22
  4. Pradhan|2012|p=22-23
  5. Pradhan|2012|p=22-23
"https://sa.bharatpedia.org/index.php?title=थापावंशम्&oldid=259" इत्यस्माद् प्रतिप्राप्तम्