त्रयोदशी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


भारतीयकालगणनानुगुणं मासस्य त्रयोदशं दिनं भवति । प्रत्येकस्मिन् मासे इयं तिथिः द्विवारम् आगच्छति । शुक्लपक्षस्य कृष्णपक्षस्य च त्रयोदशं दिनं त्रयोदशी तिथिः भवति । अमावास्यायाः अनन्तरं या त्रयोदशी आगच्छति तस्याः शुक्लपक्षस्य त्रयोदशी इति, पूर्णिमायाः अनन्तरं या त्रयोदशी आगच्छति तस्य कृष्ण्पक्षस्य त्रयोदशी इति कथयन्ति ।

फलकम्:भारतीयकालमानः

"https://sa.bharatpedia.org/index.php?title=त्रयोदशी&oldid=9305" इत्यस्माद् प्रतिप्राप्तम्