त्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

त् कारः
उच्चारणम्

अस्य उच्चारणस्थानं दन्ताः सन्ति । एषः व्यञ्जनवर्णः। तवर्गस्य प्रथमः वर्णः | अल्पप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । लृतुलसानां दन्ताः -सि० कौ०

नानार्थाः

“तश्चोरामृतपुच्छेषु क्रोडे म्लेच्छे च कुत्रचित्। अपुमांस्तरणे पुण्ये कथितः शब्दवेदिभिः॥“- मेदिनीकोशः

  1. अमृतम्
  2. पुच्छः
  3. म्लेच्छः
  4. क्रोडः
  5. पुण्यम्

“तशब्दः पुंसि संभोगे निश्चये कोपपुच्छयोः। धातुवादविधौ चोरे करुणायां तु ता स्त्रियाम्॥“- नानार्थरत्नावलिः

  1. संभोगः
  2. निश्चयः
  3. कोपः
  4. धातुवादः
  5. चोरः
  6. करुणा
"https://sa.bharatpedia.org/index.php?title=त्&oldid=5070" इत्यस्माद् प्रतिप्राप्तम्