तुलसीपूजा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

तुलसी विवाह तुलसी सस्यं हिन्दुनां कृते अति पवित्रम् । तुलस्या विना विष्णो: पूजा अपूर्णमेव । तुलस्या: विष्णुना सह विवाहं ‘तुलसी विवाह’ इति आचर्यन्ति । वर्षाकालान्ते शरदृतौ तुलसी विवाहस्य आचरणं भवति । तुलसी विवाह उत्सवानन्तरे जनेभ्य: विवाहादि शुभमुहूर्ता: अपि लभ्यते ।

विधिपूर्वक तुलसी विवाह: सामान्यत: कार्तिकमासे शुक्लपक्षे द्वादशितिथौ वर्तते । परन्तु कर्तिक मासस्य शुक्ल द्वादशी आरभ्य पूर्णिमा पर्यन्तम् एकस्मिन् कश्चन दिने आचरयतुं शक्नुम: ।

पुराणकथा

हिन्दुधर्मे तुलसी आदरणीया देवी । सा विष्णुपत्नि अपि इति मन्यते । सा ‘विष्णुप्रिया’ नाम्ना अपि प्रसिद्धा अस्ति । पद्मपुराणे तुलसी विवाह प्रसङ्गस्य उल्लेख एवम् अस्ति ।

तुलसी सस्यरूपात् पुर्वे ‘वृन्दा’ नाम्ना एका नारी आसित् । सा असुरराजा जलन्धरेन साकं परिणतवती । सा परम साध्वी च । तस्या: पातिवृत्यं बलेन जरासन्ध: अपराजित: अपि अभवत् । अत: देवा: अपि तं परजेतुं अशक्नुवन् । तदा देवा: अस्या: समस्याया: परिहारार्थं विष्णुं प्रार्थितवन्त: । विष्णु: एकं युक्तिं चिन्तयित्वा देवान् प्रति एवम् अदिष्टवान् “भवन्त: पुन: एक वारं जलन्धरं युद्धाय आह्वयतु”

जलन्धर: युद्धाय गन्तुं सिद्ध: अभवत् । तदा वृन्दा पत्यु: जयाय सङ्कल्पं कृत्वा जलन्धर: उद्दिश्य इति उक्तवती “ यावत् पर्यन्तं भवान् युद्धे विजयं प्राप्य न प्रत्यगच्छति तावत् पर्यन्तं पातिवृत्येन तिष्ठ्वा तव बल वर्धनं करोमि” । तदनन्तरे विष्णु: जलन्धरस्य रुपं धारयित्वा वृन्दां मिलितवान् । इति वृन्दाया: पातिवृत्यं नष्टं अभवत् । परिणामत: जलन्धर: बलहीनं अभवत ,युद्धे मारितवान् च् ।

वृन्दा विष्णो: वञ्चनं ज्ञात्वा कुपिता भूत्वा विष्णुं इति शपितवति “भवान् पाषाण हृदयि , तदर्थ्ं इत: पर पाषाण रुपेण एव तिष्ठतु”। तत: पर विष्णु शालिग्राम रुपं धृतवान् । शालिग्राम एव विष्णो: प्र्मुख प्रतीक अस्ति । विष्णु: शालिग्राम रुपेण वृन्दया सह विवाहं कृतवान् । तत् दिनं तुलसी विवाह उत्सव रुपेण जना: सम्भ्र्मेण आचर्यन्ति ।

उत्सवाचरण

तुलसी विवाह उत्सव कर्यक्रम साम्प्रदायिक विवाह विधि अनुसारिणि एव वर्तते । प्रभोदिनि एकदशी दिने निराहरे स्थित्वा विष्णो: पूजां करोति । परेद्यु अर्थात् द्वादशी दिने प्रात: तुलस्या सह विष्णो: पूजां करोति । विवाह उत्सव सायम् गोधूली मुहुर्ते सम्पन्नं भवति ।

गृहस्य पुरत: तुलसी सस्यसमेत एकम् वृन्दावनं सामान्यत: वर्तते । वृन्दावनं इक्षुदण्डै: आम्रपर्णमालाभि: पुष्पमालाभि: च शोभनं करोति । वृन्दावने कृष्णस्य प्रतिमां शालिग्राम शिलाम् वा स्थापयति । तुलस्यां षोडषोपचार पूजां समर्पयति । तथा कृष्णं प्रति अपि षोडषोपचार पूजां समर्पयति । तुलसी कृष्णर्योमध्ये अन्त:पटम् स्थापयित्वा मङ्गलाष्टकस्य पठनं करोति । पठनान्तरे अन्त:पटं दूरीकृत्वा सर्वे अक्षतान् समर्पयित्वा विवाहे साक्षीभूत्वा आनन्दं अनुभवन्ति। सर्वे मधुरं अन्य प्रसादं भुक्त्वा मोदन्ते ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=तुलसीपूजा&oldid=7567" इत्यस्माद् प्रतिप्राप्तम्