ता एव सबीजः समाधिः (योगसूत्रम्)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


सूत्रसारः

व्यासभाष्यम्

ताश्चस्रः समापत्तयः बहिर्वस्तुबीजा इति समाधिरपि सबीजः । तत्र स्थूले अर्थे सवितर्को निर्वितर्कः, सूक्ष्मे अर्थे सविचारो निर्विचार इति चतुर्थोपसङ्ख्यातः समाधिरिति ।

सम्बद्धाः लेखाः

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

फलकम्:Wikisourcelang

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम्

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः

फलकम्:शिखरं गच्छतु