तवाङ्गमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

तवाङ्गजनपदम् (Tawang District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं तवाङ्गनगरम्

फलकम्:Infobox settlement

2007-sela-pass-2.jpg
Tawang-town.jpg

भौगोलिकम्

पूर्वकमेङ्गमण्डलस्य विस्तारः २०८५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् जनपदम् परितः पश्चिमकामेङ्गजनपदम्, भूटान, तिब्बत च सन्ति । अस्मिन् मण्डले कमेङ्ग नदी प्रवहति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं पूर्वकमेङ्गमण्डलस्य जनसङ्ख्या ४९९५० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २८.३३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-७०१ अस्ति । अत्र साक्षरता ६०.६१ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-

१.तवाङ्ग

२.लुम्ला

३.जञ्ग्

वीक्षणीयस्थलानि

तवाङ्गमण्डले इदं प्रसिद्धं वीक्षणीयस्थलानि तवाङ्ग मठायतन, सेला पास् इति।

बाह्यानुबन्धाः

फलकम्:अरुणाचलप्रदेशस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=तवाङ्गमण्डलम्&oldid=7188" इत्यस्माद् प्रतिप्राप्तम्