तमोरः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


तामरतः अपभ्रम्सात् तमाेरम्, तमाेरात् तमरमिति नेपालीशब्दः निर्मितः । तामरस्यार्थं जलं वा घृतम् । [१] एतादृशार्थात् तमरनदी घृतवर्णााः अस्तीति जानीते ।

सन्दर्भाः

सम्बद्धाः लेखाः

  1. अाप्टे, वामन शिवराम (१९६९ ः ४२६), संस्कृत-हिन्दी शब्दकाेशः, वनारस ः माेतीलाल बनारसीदास
"https://sa.bharatpedia.org/index.php?title=तमोरः&oldid=3557" इत्यस्माद् प्रतिप्राप्तम्