ततः शङ्खाश्च भेर्यश्च...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

फलकम्:Underlinked

गीतोपदेशः
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य त्रयोदशः (१३) श्लोकः ।

पदच्छेदः

ततः, शङ्खाः, च, भेर्यः, च, पणवानकगोमुखाः । सहसा, एव, अभ्यहन्यन्त, सः, शब्दः, तुमुलः, अभवत् ॥

अन्वयः

ततः शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त । सः शब्दः तुमुलः अभवत् ।

शब्दार्थः

ततः = तस्मिन् समये
शङ्खाः = शङ्खाः
भेर्यः = भेर्यः
पणवानकगोमुखाः = पणवाः आनकाः गोमुखाश्च
सहसा एव = युगपत् एव,
अभ्यहन्यन्त = नादिताः अभवन्
सः = सः
शब्दः = नादः
तुमुलः = घोरः
अभवत् = सञ्जातः

अर्थः

तस्मिन् एव काले शङ्खानां धमनम्, भेरीणां ताडनम्, पणवानाम् आनकानां गोमुखानां च वादनं सम्पन्नम्, येन सर्वत्र महान् शब्दः सञ्जातः ।

रामानुजभाष्यम्

तस्य विषादमालोक्य भीष्मस्तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैश्च विजयाभिशंसिनं घोषं चाकरयत॥१.१२१३॥

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः