ढून्ढारीभाषा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox language

ढून्ढारी अथवा ढून्ढाड़ी ('जयपुरी' इति नाम्ना अपि ज्ञायते) भारतदेशे ईशान्यराजस्थानराज्यस्य ढून्ढारक्षेत्रे भाष्यते एकं राजस्थानीभाषायाः उपभाषा अस्ति । ढून्ढारीभाषाभाषिणः जनाः चतुर्षु मण्डलेषु दृश्यन्ते – जयपुर, सवाई माधोपुर, दौसा, टोङ्क, सीकरमण्डलस्य केचन भागाः च ।

सम्बद्धाः लेखाः

सन्दर्भाः

"https://sa.bharatpedia.org/index.php?title=ढून्ढारीभाषा&oldid=4133" इत्यस्माद् प्रतिप्राप्तम्