ड्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

ड् कारः
उच्चारणम्

अस्य उच्चारणस्थानंमूर्धा अस्ति । एषः व्यञ्जनवर्णः। टवर्गस्य तृतीयः वर्णः । अल्पप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । ऋटुरषाणां मूर्धा -सि० कौ०

नानार्थाः

“डकारः शङ्करे त्रासे ध्वनौ भीमे निरुच्यते” – एकाक्षरकोशः

  1. शङ्करः
  2. त्रासः
  3. ध्वनिः
  4. भीमः

“डः पुमान् विषये शम्भौ हासे त्रासे क्षये ध्वनौ। शङ्खध्वनौ रौद्ररसे व्रीडावाचोस्तु डा स्त्रियाम्। डं क्लीबे डामरे दुर्गे पटे डमरुकेऽपि च । आन्दोलने च त्रिषु तु डशब्दो गायने जडे।“ – नानार्थरत्नावलिः

  1. विषयः
  2. हासः
  3. क्षयः
  4. शङ्खध्वनिः
  5. रौद्ररसः
  6. दुर्गम्
  7. डमरुवाद्यम्
  8. वस्त्रम्
  9. आन्दोलनम्
  10. गायकः
  11. जडः
  12. लज्जा
  13. वाक्

“डः पुमान् बाडबाग्नौ स्याड्डाकिन्यां स्त्री निगद्यते” - मेदिनीकोशः

  1. डाकिनी
  2. बाडबाग्निः
"https://sa.bharatpedia.org/index.php?title=ड्&oldid=5212" इत्यस्माद् प्रतिप्राप्तम्