डुङ्गरपुरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

Dungarpur II 018.jpg
Resedential complex 2.JPG

डुङ्गरपुरमण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति डुङ्गरपुरम् इत्येतन्नगरम् ।

भौगोलिकम्

डुङ्गरपुरमण्डलस्य विस्तारः ३७७० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे प्रतापगढमण्डलं, पश्चिमे गुजरातराज्यम्, उत्तरे उदयपुरमण्डलं, दक्षिणे गुजरातराज्यम् अस्ति । अस्मिन् मण्डले माही, सोम इत्येते द्वे नद्यौ प्रवहतः ।

जनसङ्ख्या

२०११ जनगणनानुगुणं डुङ्गरपुरमण्डलस्य जनसङ्ख्या १३८८९०६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.३१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९९० अस्ति । अत्र साक्षरता ६०.७८ % अस्ति ।

उपमण्डलानि

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • उदय बिलास राजभवनम्
  • जुना महल
  • श्रीनाथमन्दिरम्
  • श्री आदिनाथजैनमन्दिरम्
  • बेणेश्वर धाम
  • रोकडिया गणेशमन्दिरम्
  • गालिया कोठी

इत्यादीनि ।

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=डुङ्गरपुरमण्डलम्&oldid=8172" इत्यस्माद् प्रतिप्राप्तम्