डा राम वरण यादव

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


डा. रामवरणयादवः गणतान्त्रिकस्य नेपालदेशस्य प्रथमः निर्वाचितः राष्ट्रपतिः अस्ति। सः नेपालदेशस्य जनकपुरक्षेत्रे कस्मिंश्चित् कृषकपरिवारे जातः। तस्य बाल्यकालः महिषाणां पालनेन तथा क्रीडादिभिः व्यतितोः भवति स्म। डा यादवः पठनकार्येषु अतीव मग्नः भवति स्म। तस्य प्रभावेन सः औषधिविज्ञानविषये विद्यावारिधिपदवीं (डाक्टर) प्राप्तवान्। सः वैद्यरूपेण (डाक्टर) रूपेण सेवाकर्म कुर्वाणः नेपाली कांग्रेसस्य नेत्रा श्रीगिरिजाप्रसादकोइरालाद्वारा प्रेरितः नेपाल-देशस्य लोकतान्त्रिक-आन्दोलनकार्येषु संलग्नः अभवत्।

अधुनातने नेपाले शाहवंशीयस्य राजकुलस्य पतनपश्चात् सङ्घीय प्रजातान्त्रिकदेशस्य प्रथमराष्ट्रपतिरूपेण स कार्यरतःअस्ति।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=डा_राम_वरण_यादव&oldid=5180" इत्यस्माद् प्रतिप्राप्तम्