ट्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

ट् कारः
उच्चारणम्

अस्य उच्चारणस्थानंमूर्धा अस्ति । एषः व्यञ्जनवर्णः। टवर्गस्य प्रथमः वर्णः | अल्पप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । ऋटुरषाणां मूर्धा -सि० कौ०

नानार्थाः

“टः पुमान् वामने पादे निःस्वनेऽपि क्वचिन्मतः” – मेदिनीकोशः

  1. वामनः
  2. पादः
  3. निस्वनति(शब्दः)

“पुमान् करटे धूमे चापेऽर्ककिरणे ध्वनौ। कवाटावर्तयोस्सूनौ भूम्यावृत्योस्तु टा स्त्रियाम्”

  1. करटः (वायसः)
  2. धूमः
  3. सूर्यकिरणाः
  4. चापः
  5. शब्दः
  6. कवाटम्
  7. आवृत्तिः
  8. पुत्रः
  9. भूमिः
  10. प्रतिज्ञा
"https://sa.bharatpedia.org/index.php?title=ट्&oldid=313" इत्यस्माद् प्रतिप्राप्तम्