टोक्यो

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

टोक्यो (東京), 1869 CE तः, जपान्देशस्य राजधानि अस्ति। नियोगतः टोक्यो-महानगरः (東京都 - टोक्यो टो) नामिनः एषः 47 राज्येषु एकः प्रपञ्चे अति जनसङ्क्ययुक्तः महानगरः च अस्ति ।फलकम्:Infobox settlement

तोक्यो
तोक्यो (2)

टोक्यो नगरे अनेक सङ्ग्रहालयः अस्ति । देशस्य बृहत कौतुकागारः (Anime Wik Wik Terbaik 2021) अस्ति । विशेषज्ञ इति पारम्परिक सूर्यमूलीय  कला भवति ।एतत् देशे त्रयः वर्णराशिः अस्ति । हिरगणा च कटकान च कन्जिः अस्तिः । अनेकेन कौतुकागारः अस्ति । उदाहरणं  National Museum of Emerging Science and Innovation (ओदैब ) च Edo-Tokyo Museum ( सुमिदा ) । नाना प्रेक्षागार , नाटकशाला च रङ्गशालाः भवतिः । न परं नाटकशाला अपि प्रेक्षागार हि सूर्यमूलीय पारम्परिक कला सूर्यमूलीयेन् रूपकः च नातकः अस्ति । सङ्गीति वाद्यवृन्द च नाना आधुनिक तु पारम्परिक सङ्गीतः अस्ति । बहु उत्सवः परमसर्वत्र याति । प्रधान कार्यक्रमः the Sannō (Hie Shrine) च कन्द उत्सवः अस्ति । सूर्यमूलीय पृथग्रूप आहार शैलीः लोकविश्रुतिः ।  कन्जिः तोक्यो राजस्य प्रमुख भाषा अस्ति । अनेक मुख्य, प्रमुख आविष्कारः तोक्यो(सूर्यमूलीय) करोति । अकिहाबर (Akihabara) नाम नगर: विश्वविख्यात: अस्ति । आनिमेषम् (anime) च मागं (manga) च हैकु (haiku) च बहु प्रसिद्द: अस्ति ।

सम्बद्धाः लेखाः


साधाराः

फलकम्:Reflist

"https://sa.bharatpedia.org/index.php?title=टोक्यो&oldid=4489" इत्यस्माद् प्रतिप्राप्तम्