टिहरीगढवालमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement टिहरीगढवालमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति टिहरी इति नगरम् । टिहरीगढवालमण्डलं कृषि-जलपात-वन्यविविधता-शिक्षणादिभ्यः प्रख्यातमस्ति ।

भौगोलिकम्

टिहरीगढवालमण्डलस्य विस्तारः ४,०८० च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तरकाशीमण्डलं, दक्षिणदिशि पौरीगढवालमण्डलं, पूर्वदिशि रुद्रप्रयागमण्डलं, पश्चिमदिशि देहरादूनमण्डलम् अस्ति ।

जनसङ्ख्या

टिहरीगढवालमण्डलस्य जनसङ्ख्या(२०११) ६,१८,९३१ अस्ति । अत्र २,९७,९८६ पुरुषाः, ३,२०,९४५ स्त्रियः, ८४,६५७ बालकाः (४४,६३४ बालकाः, ४०,०२३ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २.३५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०७७ अस्ति । अत्र साक्षरता ८७.३६% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं – ८९.७६% स्त्री - ६४.२८% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- टिहरी, धनौली, प्रतापनगर, घंसाली, जखनीधर, नरेन्द्रनगर, देवप्रयाग

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि विक्षणीयस्थलानि सन्ति । यथा-

  1. बुधकेदार
  2. देवप्रयागः
  3. खट्लिङ् ग्लेसियर्
  4. नरेन्द्रनगर
  5. चम्बा
  6. धनौली
  7. कुञ्जपुरी
  8. टिहरी-नगर
  9. सुरकन्दादेवी

फलकम्:Geographic location

बाह्यानुबन्धः

http://tehri.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/tehrigarhwal.htm

http://dcteh.uk.gov.in/

http://villagemap.in/uttarakhand/tehri-garhwal.html

फलकम्:उत्तराखण्डस्य मण्डलानि

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=टिहरीगढवालमण्डलम्&oldid=7126" इत्यस्माद् प्रतिप्राप्तम्