झालावाडमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

झालावाडमण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति झालावाडनामकं नगरम् ।

भौगोलिकम्

झालावाडमण्डलस्य विस्तारः ६९२८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे, पश्चिमे, दक्षिणे मध्यप्रदेशराज्यम्, उत्तरे कोटामण्डलं, बाडमेरमण्डलं च अस्ति । अस्मिन् मण्डले ८० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले काली सिन्ध इत्येषा एका एव नदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं झालावाडमण्डलस्य जनसङ्ख्या १४,११,३२७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २२७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २२७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.५७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४५ अस्ति । अत्र साक्षरता ६२.१३ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि-

  • झालावाड
  • अकलेर
  • भवानी मण्डी
  • पिरावा
  • खानपुर
  • मनोहर टाण

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • झालावाड किला
  • भवानी नाट्यशाला
  • चन्द्रबाग मन्दिरम्
  • गग्रोन किला
  • झल्रपाटन
  • रता देवी मन्दिरम्
  • चान्दकेरी जैनमन्दिरम्
  • जयगढ किला
  • सिटी पैलेस
  • रामबाग विशिप

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=झालावाडमण्डलम्&oldid=6262" इत्यस्माद् प्रतिप्राप्तम्