ज्योतिराव गोविन्दराव फुले

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:Infobox philosopher

महात्मा ज्योतिराव-गोविन्दराव-फुले इत्ययं कश्चन आन्दोलनकारी, विचारकः, समाजसुधारकः, लेखकः, दार्शनिकः, आध्यात्मिकविद्वान्, सम्पादकः तथा च क्रान्तिकारी आसीत्। सः एकोनविंशे शताब्दे भारते महाराष्ट्रे अभवत्। ज्योतिबाफुले तस्य च धर्मपत्नी सावित्रीबायीफुले भारते महिलाशिक्षायाः अग्रगामिनी आस्ताम्। तस्य प्रमुखः प्रभावः शिक्षाक्षेत्रे, कृषिक्षेत्रे, जातिव्यवस्थाक्षेत्रे, महिलानां विधवानां च उत्थाने तथा च अस्पृश्यतोन्मूलने आसीत्। तस्य सर्वाधिका ख्यातिस्तु महिलाशिक्षायां तथा च निम्नजातिजनानां लोकानां च शिक्षायां तस्य प्रयत्नार्थं अस्ति।

सन्दर्भाः

फलकम्:Reflist

बाह्यतन्तूनि लेखनानि च