जैसलमेरदुर्गम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox military installation सोनार् खिल् – Golden Fort जैसल्मेरदुर्गं क्रिस्ताब्दे ११५६ तमे वर्षे निर्मितम् । अस्य Golden fort इत्यपि नामधेयम् अस्ति । एतत् दुर्गं पीतशिलाभिः निर्मितम् अस्ति इत्यतः एवं नाम आगतम् । सूर्यप्रकाशे दुर्गं स्वर्णमिव प्रकाशते । पर्वतप्रदेशे अनेकानि वैष्णवमन्दिराणि जैनमन्दिराणि च सन्ति । अत्र बहूनि सुन्दरशिल्पानि द्रष्टुं शक्यन्ते ।

सुन्दरभवनानि

अनेके धनिकाः अत्र भवनानि निर्मितवन्तः सन्ति ।पीताभिः वालुकाशिलाभिः निर्मितानि एतानि भवनानि अतीव कलात्मकानि सुन्दराणि च सन्ति । एतेषां द्वारेषु गजाः रक्षणं कुर्वन्ति । एतेषु प्रासादेषु नाथमलजीहवेली, सलीं सिङ्ग की हवेली, पटवों की हवेली इत्यादीनि ३०० वर्षप्राचीनानि सन्ति ।

"https://sa.bharatpedia.org/index.php?title=जैसलमेरदुर्गम्&oldid=5239" इत्यस्माद् प्रतिप्राप्तम्