जैनागमः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Jainism द्वादशाङ्गात्मकस्य जैनागमस्य स्वरूपम् एवं वर्तते - सर्वज्ञैः तीर्थङ्करैः समवसरणसभायां गणधरादीन् श्रेष्ठान् उद्दिश्य कृतं बोधनम् एव जैनागमः, जैनसिद्धान्तः, द्वादशाङ्गश्रुतः इत्यादिभिः नामभिः निर्दिश्यते । अयं जैनागमः सर्वज्ञैः तीर्थङ्करैः अनादिकालतः अनन्तकालपर्यन्तम् उपदिश्यमानमेव भवति इत्यतः अयं सादिः अनादिः इत्यपि कथ्यते । जैनागमः द्विविधं वर्तते - अङ्गबाह्यम् अङ्गप्रविष्टम् इति । अङ्गप्रविष्टम् द्वादशभिः अङ्गैः युक्तं वर्तते । ते - आचाराङ्ग, सूत्रकृताङ्ग, स्थानाङ्ग, समवायाङ्ग, व्याख्याप्रज्ञप्ति, ज्ञातृकथा, उपासकाध्ययन, अनुत्तरोपपादिक, अन्तकृद्दशाङ्ग, प्रश्नव्याकरण, विपाकसूत्र, दृष्टिवाददशाङ्गेति च । उपासकाध्ययनाङ्गे देवप्रतिष्ठा, पूजाक्रमः श्रावकाचारः, यत्याचारः च प्रतिपादिताः सन्ति । जैनागमे त्रयः आराध्यदेवताः - देवः, गुरुः, शास्त्रञ्च ।

देवः

अर्हन्ताः सिद्धाः च । अर्हन्तेषु भूतभविष्यद्वर्तमानस्य ७२ तीर्थङ्कराः, पञ्चविदेहेषु वर्तमानाः सीमन्धर-युगमन्धरादि २० तीर्थङ्कराः च अन्तर्भवन्ति ।

गुरवः

चतुरशीतिलक्षगुणसम्पन्नाः गणधर आचार्यपरमेष्ठीवर्याः, द्वादशाङ्गपाठकाः उपाध्यायपरमेष्ठिवर्याः, ज्ञानध्यानतपोरक्ताः सर्वसाधुपरमेष्ठिवर्याः च ।

शास्त्रम्

जिनमुखोद्भूत-स्याद्वादनयगर्भित-द्वादशाङ्गरूपा जिनभारतिप्रतिष्ठा पूजाक्रमाः च अधः लिखितेषु ग्रन्थेषु बोधिताः सन्ति -

  1. अकलङ्कस्वामिरचिता अकलङ्कसंहिता
  2. नेमिचन्द्रविरचितं प्रतिष्ठातिलकम्
  3. आशाधरिसूरिविरचितं प्रतिष्ठातिलकम्
  4. वसुनन्द्याचार्यविरचिता संहिता
  5. ब्रह्मसूरिविरचिता संहिता
  6. भगवज्जिनसेनाचार्यविरचितम् आदिपुराणम्
"https://sa.bharatpedia.org/index.php?title=जैनागमः&oldid=3535" इत्यस्माद् प्रतिप्राप्तम्