जीरिकाचूर्णम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
जीरिका

एतत् जीरिकाचूर्णम् अपि सस्यजन्यः आहारपदार्थः । एतत् चूर्णं भारते तु सर्वत्र अपि उपयुज्यते । जीरिकायाः चूर्णम् एव जीरिकाचूर्णम् । एतत् जीरिकाचूर्णम् आङ्ग्लभाषायां Jeera Powder अथवा Cumin Powder इति उच्यते । कुत्रचित् जीरिकां भर्जयित्वा चूर्णीकुर्वन्ति, कुत्रचित् तथैव चूर्णीकुर्वन्ति । एतत् जीरिकाचूर्णं क्वथितनिर्माणे, सारनिर्माणे, केषाञ्चन उपहाराणां निर्माणे च उपयुज्यते ।

"https://sa.bharatpedia.org/index.php?title=जीरिकाचूर्णम्&oldid=227" इत्यस्माद् प्रतिप्राप्तम्