जातकर्मसंस्कारः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:हिन्दूधर्मः जातकर्मसंस्कारः नवजातशिशोः संवर्धनार्थं तथा च तस्य परिपोषणार्थं भवति । एतस्मिन् नाभिवर्धनात्पूर्वं पञ्च ब्राह्मणैः वैश्वानरः अग्नेः स्तुतिः भवति । तथा च आहुतिः अपि देयं भवति । येन शिशोदीर्घायुष्यम् एवम् अभ्युदयश्च भवति ।गर्भकोशात् शिशौ निर्गते जातकर्म विधीयते । पुत्रमुखदर्शनेन पिता नाभिवर्धनात् प्राक् शीतोदकेन सतैलस्नानं विधाय उत्तराभिमुखी भूत्वा यथाविधि जाताकर्म कुर्यात् । जातकर्मणि पितृनुद्दिश्य नान्दीमुखीश्राध्दादिकर्माणि क्रियन्ते । एतत्सर्वं शौचानन्तरमेव कर्त्तव्यम् ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=जातकर्मसंस्कारः&oldid=4815" इत्यस्माद् प्रतिप्राप्तम्