जाञ्जगीर-चम्पामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

जाञ्जगीर-चम्पामण्डलम् (Janjgir–Champa District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं जाञ्जगीर नगरम् ।

फलकम्:Infobox settlement

भौगोलिकम्

जाञ्जगीर-चम्पामण्डलस्य विस्तारः ३६३५ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं जाञ्जगीर-चम्पामण्डलस्य जनसङ्ख्या १६२०६३२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४२१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४२१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९९१ अस्ति । अत्र साक्षरता ७३.७% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

  1. चम्पा
  2. दभार
  3. जाञ्जगीर
  4. पामगढ
  5. सक्ति

बाह्यानुबन्धाः

फलकम्:छत्तीसगढ मण्डलाः

फलकम्:छत्तीसगढराज्यस्य मण्डलानि