जलपाइगुडिमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

जलपाइगुडि (उच्चारणम्: ˌʤælpaɪˈgʊəri) (फलकम्:Lang-bn) भारतस्य पश्चिमबङ्गराज्ये स्थितम् एकं मण्डलम्। अस्य मण्डलस्य केन्द्रं जलपाइगुडि नगरम् । अस्य मण्डलस्य आयतनम् प्रायः ६,२४६ वर्गः कि मी । अस्मिन् मण्डले स्थितानां जनानां संख्या ३८,६९,६७५ (प्रायः) ।

इतिहासः

इतिहासानुगुणं अस्य मण्डलस्य नाम जल्पेश्वर्(शिवस्य अपरं नाम) इत्यासीत् । परन्तु अन्यैः मन्वन्ते यत् अस्मिन् प्रदेशे जलपाई(वृक्षविशेषः) वहुपरिमाणेन आसन् । तस्मात् जलपाइगुडि इत्याख्या प्राप्ता । पुराकाले स्थमिदं कोच्-राजवंशी जनानां अधिनमासीत् । तदानीं अस्य नाम कामतापुर् इति आसीत् । १८६९ तमे संवत्सरे अस्य मण्डलस्य स्थापना अभूत् ।

फलकम्:पश्चिमबङ्गालस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=जलपाइगुडिमण्डलम्&oldid=6561" इत्यस्माद् प्रतिप्राप्तम्