छत्रपतिशाहूजिमहाराजनगरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति छत्रपतिशाहूजिमहाराजनगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति गौरीगञ्जनगरम् । २०१०तमवर्षस्य जुलैमासस्य प्रथमदिनाङ्के एतत् मण्डलम् अस्तित्वे आगतम् ।२०१२तमवर्षस्य जुलैमासस्य २३ दिनाङ्के एतस्य मण्डलस्य गौरीगञ्जमण्डलम् इति पुनर्नामकरणं कृतम् । एतत् मण्डलं फैजाबादविभागे अन्तर्भवति ।

उपमण्डलानि

अत्र ५ उपमण्डलानि सन्ति । १६ डेवलप्मेण्त् ब्लाक्स् । १७ आरक्षकस्थानानि, ४०१ लेखपालस्थानानि च सन्ति । उपमण्डलानि-

  • १) गौरीगञ्ज
  • २) अमेठी
  • ३) मुसफिरखाना
  • ४) सलोन्
  • ५) तिलोयी

विधानसभाक्षेत्राणि

अस्मिन् मण्डले ५ विधानसभाक्षेत्राणि सन्ति ।

  • १) गौरीगञ्ज
  • २) जगदीशपुरम्
  • ३) अमेठी
  • ४) तिलोयी
  • ५) सलोन्

लोकसभाक्षेत्राणि

उपर्युक्तानि पञ्चविधानसभाक्षेत्राणि अपि अमेठीलोकसभाक्षेत्रे अन्तर्भवन्ति ।

नद्यः

प्राकृतिकविशेषाः

भाषाः

आहारपद्धतिः

वेशभूषणानि

प्रेक्षणीयस्थानानि

ऐतिहासिकस्थानानि

तीर्थक्षेत्राणि

कृषि

उद्यमाः

शैक्षणिकसंस्थाः

प्रसिद्धाः व्यक्तयः

सांस्कृतिकम्