छत्तीसगढीभाषा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox language

छत्तीसगढी अथवा छत्तीसगढ़ी (देवनागरी) (ओडियालिपिः- ଛତିଶଗଡ଼ି) छत्तीसगढराज्यस्य अन्येषां राज्यानां च प्रायः १.६ कोटि: (१६ मिलियन्) जनानां भाषितम् एकं हिन्द्-आर्य उपभाषा अस्ति।[१] अधिकतया भारतस्य छत्तीसगढ, ओडिशा, मध्यप्रदेश, महाराष्ट्र च राज्येषु भाषितम् अस्ति । इयम् आङ्ग्लहिन्दीभाषयोः सह भारतस्य छत्तीसगढराज्ये आधिकारिकभाषा वर्तते । हिन्दीभाषायाः (अपभ्रंशत्वेन भारतीयराष्ट्रियजनगणनाया: गणना कृता अस्ति च) सह अस्य निकटसम्बन्धः अस्ति, परन्तु द्राविडीयभाषाभिः सह बहु व्याकरणिकसादृश्यानां साझां करोति ।

सम्बद्धाः लेखाः

सन्दर्भाः

"https://sa.bharatpedia.org/index.php?title=छत्तीसगढीभाषा&oldid=4452" इत्यस्माद् प्रतिप्राप्तम्