चेन्नगिरिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

कर्णाटकस्य दावणगेरेमण्डले चेन्नगिरिसमीपे चेन्नगिरिदुर्गम् अस्ति । तत्र बेटे रङ्गनाथस्वामिबेट्ट विराजते। उन्नते पर्वते दुर्गं देवालयः च दर्शनीयौ । देवः रङ्गनाथस्वामी त्रिपादपरिमितोन्नतः व्याधवेषधारी शङ्खचक्र- धनुर्बाणहस्तः स्थितवान् । एषः मृगयासक्तः बेटे(मृगया) रङ्गस्वामी । अत्र पञ्चमुखी अष्टभुजयुक्तः हनूमान् च अस्ति । अत्रत्य श्रीराघवेन्द्रमठः पञ्चमः मन्त्रालयः इति ख्यातः अस्ति ।

  • मार्गः - दावणगेरेतः ६० कि.मी । शिवमोग्गातः ४३ कि.मी।
"https://sa.bharatpedia.org/index.php?title=चेन्नगिरिः&oldid=9490" इत्यस्माद् प्रतिप्राप्तम्