चिन्नजीयरः स्वामी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Hindu leader श्रीमन्नारायण चिन्न जीयर इति नाम्ना प्रसिद्धाः ते परिव्राजकाः सन्ति । ते सम्प्रति श्रीवैष्णवसम्प्रदायस्य प्रचारकाः सन्ति । दक्षिणभारतीयेषु महासाधुषु ते अन्यतमाः । भारतदेशे, नेपालदेशे, अन्येषु देशेषु च तेषां बहूनि मन्दिराणि, बहवः आश्रमाः च विद्यन्ते । ते रामानुजाचार्येण प्रतिपादितस्य विशिष्टाद्वैतमतस्य अनुशरणं कुर्वन्ति । ते श्रीसीतारामचन्द्रयोः आराधकारपि सन्ति । तथा च ते अनेकानां भाषाणां ज्ञातारः अपि सन्ति । ते हिन्दीभाषायां, संस्कृतभाषायां, तमिलभाषायाम्, आङ्ग्लभाषायाम्, अन्यासु भाषासु च सम्यक्तया वक्तुं लेखितुं च शक्नुवन्ति ।

जीवनम्

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=चिन्नजीयरः_स्वामी&oldid=7871" इत्यस्माद् प्रतिप्राप्तम्