चित्तरञ्जन दास

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person चित्तरञ्जन दास (फलकम्:Audio (फलकम्:Lang-bn Chittorônjon Dash) (प्रसिद्धनाम- देशबन्धु) (५ नवेम्बर् १८७० -१६ जून् १९२५) एकः राजनैतिकज्ञः आसीत् । भारतस्य स्वाधीनतायाः प्राग् स्वराज् इति दलस्य प्रतिष्ठाता अपि आसीत् एषः । तदानीन्तने काले एषः आदेशे विख्यातः न्यायवादी आसीत् । बहुधनोपार्जनकारी न्यायवादी भूत्वाऽपि सः धनं अकातरेण साहाय्यप्रार्थीनां कृते यच्छति स्म । तस्मात् एव चित्तरञ्जन दास वङ्गदेशस्य इतिहासे दानवीरः इत्योऽपि नाम्ना ख्यातः अस्ति ।

टिप्पणी

"https://sa.bharatpedia.org/index.php?title=चित्तरञ्जन_दास&oldid=1754" इत्यस्माद् प्रतिप्राप्तम्