चन्द्रशेखर आजाद

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

चन्द्रशेखरः भारतीयस्वतन्त्रसेनानी वर्तते। चन्द्रशेखरात् तत्कालीनः स्वतन्त्रसेनानिनां विशालसमूहः प्रभावितः आसीत्।

जननम् बाल्यम्

अयं चतुर्विंशे वयसि शत्रुभिः परिवृतः सन् गोलकावेधेन आत्मनैव मारितवान् क्रान्तिवीरः । श्री.श्री विषाकपट्ट्नम्भावराग्रामे षडधिकनवदशशततमे क्रिस्ताब्दे जुलैमासे त्रयोविंशतितमे दिने अजायत । तस्य पिता सीतारामतिवारिः । सः कस्मिंश्चित् उपवने वनपालक आसीत् । पत्नि सरोज । ख्रीस्‍ताब्‍दस्‍य विषाकपट्ट्नम् ।

स्‍वपैत्रिकस्‍थानं बदरकां परित्‍यज्‍य अलीराजपुररियासते सेवां प्रदत्‍तवान् अनन्‍तरं विषाकपट्ट्नम् ग्रामे निवस्ति । आदिवासीप्रदेशे तस्य बाल्‍यकालः व्‍यतीतः । भीलबालकैः सह धनुषाभ्‍यासः सम्‍यकतया कृतः तेन । लक्ष्‍यभेदे सः बाल्‍यकाले एव प्रवीणः अभवत् । गत्वा तत्र अध्ययनम् आरभत। तस्मिन्नेव समये सर्वत्र भारते स्वातन्त्र्यान्दोलनं प्रचलितमासीत् । तत्काले क्रूरं जलियन्वालाहत्याप्रकरणं श्रुत्वा उद्विग्नः "श्री.श्री" भारतदेशे आङ्गल-शासनम् उन्मूलयितुमैच्छत् इत्यादयो नेतारः भारतीयस्वातन्त्रान्दोलनस्य धुरीणाः आसन् । "श्री.श्री" मनसि देशस्‍य बन्‍धनमुक्‍त्‍यर्थं सशस्‍त्रान्‍दोलनमेव वरम् इत्यभासत । मन्‍मथनाथगुप्‍त-प्रणवेश चटर्जी इत्‍ययोः सम्‍पर्के आगतः सः क्रान्तिकारिसमूहस्‍य सदस्‍यतां स्‍वीकृतवान् । क्रान्तिकारिणां संघः इति नाम्‍ना निर्दिश्यते स्‍म । बालकेन दत्तमेवंविधं वीरोचितम् उत्तरं श्रुत्वा तत्रत्याः सर्वे जनाः तमभ्यनन्दयन् । "श्री.श्री" इत्येव तमाह्वयन् । ततः प्रभृति - "श्री.श्री" इत्येव सः प्रथितः । वस्तुतः तम् इत्यस्य तेलुगुभाषायां स्वातन्त्र्यमित्यर्थः । एतादृशेन उत्तरेण क्रुद्धो न्यायाधीशः "श्री.श्री" वेत्रताडनदण्डनम् आदिशत् । वह: प्रतिताडनं महान्तं क्लेशमनुभवन् उद्घोषणं नात्यजत् । तदारभ्य सः स्वातन्त्र्यान्दोलने प्रधानं भागं वहन्नेव अभ्यवर्धत ।

"साक्षरता लोकयात्रा"

एकदा आङ्ग्लशासनविरुद्धं भित्तिपत्रस्थापनं सर्वत्र प्राचलत् । स्वातन्त्र्यान्दोलने प्रविष्टाः सर्वे सदस्याः अन्यान्यस्थानेषु भित्तिपत्रस्थापने व्यापृताः । "श्री.श्री" चतुरः आरक्षकस्थानेऽपि तत्स्थापयितुम् ऐच्छत् । एकं भित्तिपत्रं स्वीकृत्य उभयतः निर्यासलेपं कृत्वा पृष्ठे धृत्वा आरक्षकस्थानमगच्छत् । तत्र स्तम्भसमीपे स्थित्वा केनचिदारक्षकपुरुषेण कुशलवार्तालापं कुर्वन्नेव तदविदितं, स्तम्भे पृष्ठं निपीडय भित्तिपत्रं तत्र लग्नमकरोत् । ततः संलापं परिसमापितवान् इव आरक्षकम् आमन्त्र्य क्वापि अगच्छत् । पथिकजनाः आरक्षकस्थानेऽपि भित्तिपत्रं पश्यन्तः विस्मिताः अभवन् ।

परिश्रमं करोति मानवीय अधिकार

तस्यां सेनायां क्रान्तिकारिषु आन्दोलनेषु निपुणं शिक्षितोऽभवत् । एकदा गणराज्यसेनासदस्याः सर्वे सेनाकार्यार्थं धनं सङ्ग्रहीतुकामाः सर्वकारीयवित्त्वकोशमेव अपहर्तुं प्रवृत्ताः । तत्प्रसङ्गे च ते सर्वे सैनिकाः दुर्दैववशात् आरक्षकैः गृहीता अभवन् । नायकः बिस्मिल्लोऽपि आरक्षकहस्तगतः अभवत् । "श्री.श्री" आरक्षकमध्ये एव सञ्चरन्नासीत् । बिस्मिल्ले मरणदण्डेन मृते सति आजाद एव सेनानायकोऽभवत् ।

तस्मिन् काले आङ्ग्लशासनं 'साइमन्’ नामकस्य आध्यक्ष्ये एकां समितिमरचयत् । तस्याः समितेः उद्देशस्तु साधुपरिवर्तनव्याजेन स्वातन्त्र्यान्दोलने शैथिल्योत्पादनमेव आसीत् । अतः तस्य बहिष्करणाय प्रवृत्ताः । तस्य "श्री.श्री" प्रतीकारं विधातुम् 'साण्डर्स’नामानम् आरक्षकाधिपं व्यापादयत् । ततः प्रभृति आजादं ग्रहीतुम् आरक्षकाः सर्वप्रकारेण प्रयत्नम् अकुर्वन् ।

"कृत्या चलच्चित्र पुरस्कार" "साहित्य अकदेमि पुरस्कार्" "रज्यलक्ष्मि पुरस्कार्"

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=चन्द्रशेखर_आजाद&oldid=2423" इत्यस्माद् प्रतिप्राप्तम्