चन्द्रपुरम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

चन्द्रपुरम् एतत् महाराष्ट्रस्य प्राचीनः बृहद्ग्रामः अस्ति । तस्य चरितम् अत्यन्तं प्राचीनम् अस्ति । ७मैलमितं दीर्घं प्रावारकम् एतत् अत्यन्तं बलवत्तरं दुर्गम् अस्ति । ‘गोण्ड’ इति ख्यातैः जनैः निर्मितम् एतत् दुर्गम् अतीव विशिष्टम् अस्ति । तन्त्रज्ञानदृष्ट्या च विशिष्टम् अस्ति । अत्र टाडोबन्याशनल् पार्क् इति ख्यातम् राष्ट्रियोद्यानम् आकर्षकम् अस्ति । वन्यमृगाणां जीवनदर्शनम् अत्र भवति । टाडोबसरोवरम् अपि च अतीव आकर्षकम् अस्ति (चन्द्रपुरतः २८ कि.मी ) ।

धूमशकटमार्गः

देहलीचेन्नै मार्गे अस्ति । नागपुरम् अपि समीपनिस्थानम् ।

वाहनमार्गः

नागपुरतः समीपे अस्ति ।

"https://sa.bharatpedia.org/index.php?title=चन्द्रपुरम्&oldid=1052" इत्यस्माद् प्रतिप्राप्तम्