चतुर्थी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


भारतीयकालमानानुगुणं मासस्य चतुर्थं दिनं चतुर्थी तिथिः भवति । इयं तिथिः शुक्लपक्षे कृष्णपक्षे च आगच्छति । चतुर्थ्यां भारतीयाः नैके उत्सवाः आचर्यन्ते । तेषु गणेशोत्सवः प्रधानः यः भाद्रपदमासे शुक्ले पक्षे चतुर्थ्यां भवति । गणेशचतुर्थी इति नाम्ना भारते सर्वत्र विविधक्रमेण आचर्यते ।

फलकम्:भारतीयकालमानः

"https://sa.bharatpedia.org/index.php?title=चतुर्थी&oldid=2184" इत्यस्माद् प्रतिप्राप्तम्