घ्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

घ् कारः
उच्चारणम्

अस्य उच्चारणस्थानंकण्ठःअस्ति । व्यञ्जनवर्णेषु कवर्गस्य चतुर्थः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।

नानार्थाः

“घो घर्घरे च घण्टायां काञ्चिकाघातयोरपि” – मेदिनीकोशः

  1. घण्टा
  2. नूपुरस्य शब्दः
  3. ताडनम्
"https://sa.bharatpedia.org/index.php?title=घ्&oldid=8274" इत्यस्माद् प्रतिप्राप्तम्