ग्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

ग् कारः
उच्चारणम्

अस्य उच्चारणस्थानंकण्ठःअस्ति । व्यञ्जनवर्णेषु कवर्गस्य तृतीयः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः अल्पप्राणवर्णः अस्ति ।

नानार्थाः

“गो गणेशः समुद्दिष्टः गन्धर्वो गः प्रकीर्तितः। गं गीतं गा च गाथा” – एकाक्षरकोशः

  1. गणपतिः
  2. गन्दर्वः
  3. सङ्गीतम्
  4. गाथा
"https://sa.bharatpedia.org/index.php?title=ग्&oldid=10600" इत्यस्माद् प्रतिप्राप्तम्