गोविन्दवल्लभ पन्त

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person

गोविन्दवल्लभः पन्तः (जीवितकालः क्रि.श.१८८७तमवर्षस्य सेप्टम्बर्मासस्य दशमदिनात् क्रि.श. १९६१तमवर्षस्य मार्चमासस्य सप्तमदिनपर्यन्तम्) पसिद्धः कश्चित् भारतस्वातन्त्र्यसङ्ग्रामस्य योद्धा, उत्तरप्रदेशराज्यस्य प्रथममुख्यमन्त्री असीत् । अस्य जन्म उत्तरप्रदेशराज्यस्य अलोडामण्डलस्य खोत इति स्थाने अभवत् । एषः स्वभावशः बद्धसङ्कल्पः, साहसी चासीत् । हिन्दीभाषा राष्ट्रभाषा भवतु इति अस्य आग्रहः आसीत् । भारतरत्नप्रशस्तिः अस्य गृहमन्त्रित्वस्य काले एव आरब्धः अभवत् । गोविन्दवलभः पन्तः क्रि.श. १९५७तमे वर्षे भारतरत्नप्रशस्या भूषितः ।

फलकम्:भारतरत्नपुरस्कारभाजः

बाह्यानुबन्धाः


फलकम्:भारतस्य स्वातन्त्र्यसङ्ग्रामः

"https://sa.bharatpedia.org/index.php?title=गोविन्दवल्लभ_पन्त&oldid=8533" इत्यस्माद् प्रतिप्राप्तम्