गोड्डामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

गोड्डामण्डलम् (Godda District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं गोड्डा नगरम् ।

फलकम्:Infobox settlement

भौगोलिकम्

गोड्डामण्डलस्य विस्तारः २११० चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं गोड्डामण्डलस्य जनसङ्ख्या 1,311,382 अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६२२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६२२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.१४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३३ अस्ति । अत्र साक्षरता ५७.६८ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले केवलम् एकम् उपमण्डलम् स्ति - गोड्डा

बाह्यानुबन्धाः

फलकम्:झारखण्डराज्यस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=गोड्डामण्डलम्&oldid=10941" इत्यस्माद् प्रतिप्राप्तम्