गूगल् अर्त्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox software गूगल् अर्त् (फलकम्:Lang-en) इत्युक्तौ भूमेः समग्रनक्षाप्रदर्शकः कश्चन तन्त्रांशः । पूर्वं भूमि वीक्षकः इति अभिधीयते स्म । एतं तत्न्त्राशं Keyhole, Inc, इति द्वे संस्थे निर्मितवत्यौ । २००४ वर्षे गूगल्संसंस्था एतं तन्त्रांशं क्रीतवती । अत्र च भूमेः उपग्रहचित्रणं प्राप्तुं शक्नुमः । अनेन जगति विद्यमानानां नगराणां, गृहाणां सर्वेषाम् अपि चित्रणं प्राप्तुं शक्नुमः । अनेन तन्त्रांशेन गृहीयवीळासः अपि अन्वेष्टुं शक्नुमः ।

बाह्यसम्पर्कतन्तुः

औद्योगिकजालतन्तवः

अनधिकृतसूच्यः

Placemarks and overlays

Tools

  • GeoServer - Server to generate KML from Shapefiles, ArcSDE, Oracle, PostGIS, MySQL, GeoTiff, ArcGrid, with support for Network links, superoverlays, time and custom pop-ups.
  • GPSVisualizer - Will convert GPS data for use in Google Earth.
  • GoogleEarthToolbox - Matlab & Octave functions that output KML.
  • PlaceSurf - Dynamic KML file generator
"https://sa.bharatpedia.org/index.php?title=गूगल्_अर्त्&oldid=1927" इत्यस्माद् प्रतिप्राप्तम्