गुणवन्ते

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

गुणवन्ते

गुणवन्ते (Gunavante) कर्णाटकराज्यस्य उत्तरकन्नडमण्डले स्थितं किञ्चन नगरम् । पश्चिमसागरतीरे स्थितेषु पञ्चमहाक्षेत्रेषु इदमपि एकम् । अत्रैव रावणः वटुरूपिगणेशस्य हस्ते आत्मलिङ्गं ग्रहीतुं दत्तवान् । गणेशः लिङगं भूमौ स्थापितवान् । रावणः लिङ्गम् उन्मूलयितुं प्रयत्नं कृतवान् । तदा एकः भागः अत्र पतितः इति पुराणाधारः अस्ति । अत्र गुणवन्तेश्वरदेवालयः (१५ शतकीयः) अस्ति ।

मार्गः

होन्नावरतः १० कि.मी.
गोकर्णतः ६० कि.मी।
"https://sa.bharatpedia.org/index.php?title=गुणवन्ते&oldid=8786" इत्यस्माद् प्रतिप्राप्तम्