गुजरातराज्यस्य सागरतटाः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


गुजरातराज्यस्य सागरतीराणि – गुजरातराज्ये पश्चिमे भागे अरब्बीसागरः अस्ति ।

क्याम्बे

अहमदाबाद् समीपे क्याम्बे सागरतीरमस्ति । नौकानिस्थानम् एतत् ।

चौपट्टी

पोरबन्दर्समीपे चौपट्टी बीच् अति सुन्दरमस्ति ।

जुनागढ

जुनागढस्य समीपे अहमदपुर तथा माण्डव नामके सागरतीरे आकर्षके स्तः । अत्र जलकेळिः विनोदाय भवति । डेखाड् धूमशकटनिस्थानतः १ कि.मी दूरे एतदस्ति ।

सूरत

सूरतनगरसमीपे डुमास् (१६ कि.मी) हाजीर् (२८ कि.मी ) उब्रात् (४२ कि.मी) दाण्डी (५० कि.मी ) दूरे उत्तम सागरतीराणि सन्ति । चोरवाड्बीच, द्वारकाबीच्, गोपनाथवीच् अपि उत्तमानि सन्ति । समीप विमाननिस्थानम् –केशोड्

धूमशकटमार्गः

मुम्बयी- अहमदाबाद्मार्गः – उन्यनिस्थानतः समीपे माण्डवाबीच अस्ति । सूरत् आनन्दपुर, जुनागड्, द्वारकानगरतः वाहनसम्पर्कः अस्ति ।