गणितकौमदी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:WIP गणितकौमुदी १३५३ ईस्वौ नारायन पण्डितेण विरचितं गणिते सिद्धान्तमस्ति। एतत् नारायण पण्डितस्य अन्याङ्कगणितस्य सिद्धान्तं बीजगणितवतंसस्य अणु अस्ति। नारायण पण्डितः गणितकौमुदीं भास्करद्वितीयस्य लीलावतौ भाष्यरूपे अलिखत्।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=गणितकौमदी&oldid=6444" इत्यस्माद् प्रतिप्राप्तम्