गजशास्त्रम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

गजाः जगतः अतिविशिष्टप्राणी । ते सामान्यतः वन्यजीविनः भवन्ति । परन्तु गजाः मनुष्यैः पालिताः अपि भवन्ति । आबहोः कालात् भारते गजानां पालनं पोषणं च प्रचलति । अत्र वैशिष्ट्यमेतत् यत् अत्र तेषां पालनं पोषणम् आरोग्यं च अभिलक्ष्य गजशास्त्रमिति शास्त्रमेव ग्रथितं विद्यते । पालकप्यः इति कश्चन मुनिः अस्य शास्त्रस्य प्रणेता ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=गजशास्त्रम्&oldid=10889" इत्यस्माद् प्रतिप्राप्तम्