कान्तिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox park फलकम्:Underlinked

बन्धस्यात्युज्जवलत्वं कान्तिरुच्यते । विमलविचित्रायतवर्णावृत्तिमृदुलावचनरचना कान्तिरिति नरसभूपालीयकर्तुराशयः । दण्डी लौकिकार्थाश्रयणत्वं कान्तिरित्यवोचत् । अस्याः अभावे काव्यं पुराणचित्रस्थानीयं भवेत् । यथा –

जेतुः काकतिवीररुद्रनृपतेर्जैत्रप्रयाणोत्थिते
क्षेणीरेणुभरे नभस्यपि भृशं भूविभ्रमं बिभ्रति ।
जातामर्त्यनदी विशङ्कटतटीदीर्घावियद्दीर्घिका
गाढं गूढतमा च गौतमनदी पातालगङ्गायते ॥

"https://sa.bharatpedia.org/index.php?title=कान्तिः&oldid=19" इत्यस्माद् प्रतिप्राप्तम्