कानपुरम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement


भारतदेशे राज्यमस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं मण्डलमस्ति कानपुरनगरमण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति कानपुरम्।

कानपुर उत्तरप्रदेशस्य औद्यमिकराजधानी अस्ति । कानपुरनगरमण्डलस्य, कानपुरदेहात्मण्डलस्य, कानपुरविभागस्य च निर्वाहककेन्द्रमस्ति इदं नगरम् । भारतस्य जनपूर्णराज्येषु एकादशे स्थाने वर्तते इदम् । उत्तरप्रदेशस्य प्रमुख-औद्यमिककेन्द्रेषु अन्यतमम् । उत्तरभारत्स्य पुरातन-औद्यमिककेन्द्रमस्ति । अस्य विस्तारः अस्ति १६४० च कि मीटर्मितः । नगरविस्तारः ८२९ च कि मी मितः । जनसङ्ख्या ३०,००,००० स्यात् । निर्वहणदृष्ट्या इदं नगरं षट्धा विभक्तमस्ति, ११० लघुभागाः सन्ति । एकैकत्र १९००० तः २६००० जनसङ्ख्या स्यात् । कानपुरनगरवर्धनयोजना दूरदृष्टियुता उत्कृष्टा च वर्तते ।

इतिहासः

सचेण्डिराज्यस्य चण्डेलावंशजाः कानपुरनगरं संस्थापितवन्तः इति विश्वस्यते । इदं नाम 'कन्हियापुर'तः (हिन्दिभाषया अर्थः - कन्हय्यस्य नगरम्) आगतम् । ब्रिटीशानां काले इदं खान्पुरम् इति जातम् । अन्ये विश्वसन्ति यत् इदं नाम कर्णपुरात् (महाभारतस्य कर्णस्य पुरम्) आगतम् इति ।

स्थलस्य प्राचीनेतिहासः

१३ शतकं यावत् कानपुरस्य वर्धनविषयः अस्पष्टः । कानपुरस्य नाम न श्रूयते चेदपि तस्य द्वयोः उपनगरयोः - जैमौ, बितूर्-इत्येतयोः विषयः श्रूयते । बितूर् कानपुर ऐऐटि महाविद्यालयतः १० कि मी दूरे विद्यते । जैमौ नगरात् पूर्वदिशि ८ कि मी दूरे विद्यते । हिन्दुपुराणेषु उच्यते यत् ब्रह्माण्डस्य सृष्टेः अनन्तरं ब्रह्म बितूर्प्रदेशे अश्वमेधयागम् आचरितवान् । लिङ्गस्य प्रतिष्ठापनं कृतवान् च । वाल्मीकि-आश्रमः अपि अत्र विद्यते यत्र ऋषिः वाल्मीकिः संस्कृतमहाकाव्यं रामायणम् अरचयत् । रामेण परित्यक्ता सीता अस्मिन् आश्रमे एव स्थित्वा यमलपुत्रयोः लवकुशयोः पालनं कृतवती । जैमौप्रदेशे प्राचीनदुर्गस्य अवशेषाः दृश्यन्ते । सध्यःकालीनानि पुरातत्त्वगवेषणानि सूचयन्ति यत् इदम् अतीव पुरातनम् । वैदिककालीनं स्यात् । चन्द्रवंशस्य राज्ञः ययातेः दुर्गमिदम् इति ऊह्यते । कानपुरस्य केन्द्ररैल्वेनिःस्थानकतः २० कि मी दूरे शिवराजपुरे किञ्चन प्राचीनं मन्दिरं वर्तते । इदं चण्डेलराजेन सतिप्रसादेन स्वस्य राज्ञ्याः स्मरणार्थं निर्मितम् अस्ति । इदं रात्रिकाले निर्मितम् अस्ति, गङ्गानद्याः तटे वर्तते । इदं मन्दिरं स्वस्यशिल्पकलावैभवाय प्रसिद्धम् अस्ति । मुघलयुगस्य आरम्भात् पूर्वं कनौजस्य परिहारराजाः बहुकालं यावत् अस्य शासनं कृतवन्तः स्युः । ऐतिहासिकांशाः सूचयन्ति यत् प्रतिहारराजः मिहिरभोजः कानपुरे शासनम् अकरोत् यतः कनौज् परिहारस्य राजधानी आसीत् ।

अधिवासभूमेः स्थापनम्

१२०७ तमे वर्षे प्रयागस्य राजा कान्तिदेवः (कनौज्साम्राज्याधिपतिः) कोनाग्रामं स्थापितवान् । अयमेव अग्रे कानपुरं जातम् । हर्षवर्धनः, मिहिरभोजः, जैचन्दः इत्यादीनां काले अपि कानपुरस्य कनौजेन सह सम्पर्कः आसीदेव । शेर्शाहस्य शासनावधौ १५७९ तमे वर्षे कानपुरस्य प्रथमः उल्लेखः दृश्यते । १८ शतकस्य आदिमार्धभागपर्यन्तं कानपुरं नगण्यग्रामः आसीत् । १७६५ तमस्य वर्षस्य मेमासे औधस्य शासकः शुजाउद्दौलः जैमौप्रदेशे ब्रिटीश्जनैः पराजितः जातः । १७७३तः १८०१ पर्यन्तं इदम् औध्-साम्राज्यस्य आधीन्ये आसीत्, ततः ब्रिटीशजनानाम् अधीनं गतम् । एतावता ब्रिटिशजनैः कानपुरस्य प्रेक्षणीयतायाः महत्त्वम् अवगतम् । युरोपियन्-वणिजाः कानपुरे स्वस्य अस्तित्वं दृढीकृतवन्तः आसन् एतावता । स्वस्य सम्पतीनां रक्षणाय एते 'औध्-स्थानीयसेनां' १७७८ तमे वर्षे अत्र व्यवस्थापितवन्तः । १८०१ तमे वर्षे औधस्य शासकेन नवाब्सादतेन कानपुरं ब्रिटीशसाम्राज्याय प्रदत्तम् । अग्रे कानपुरं ब्रिटीश्भारतस्य प्रमुखेषु सेनास्थानेषु अन्यतमं जातम् । १८०३ तमस्य वर्षस्य मार्च्मासस्य २४ तमे दिनाङ्के इदं मण्डलत्वेन घोषितम् । १८४७ तमे वर्षे कम्पनिभाग् संस्थापितम् । १८५४ तमे वर्षे गङ्गाकुल्या विनिर्मिता । अमूलैः वस्तुभिः युक्तः कानपुरसङ्ग्रहालयः १९९९ तमे वर्षे फूल्भाग्मैदानस्थे के इ एम् सभाङ्गणे विद्यते । १९ शतके कानपुरं ब्रिटीशसेनानिवासः आसीत् यत्र ७००० सैनिकाः आसन् ।

औद्यमिकप्रगतिः

१८५७ तमस्य वर्षस्य अनन्तरं कानपुरं चर्म-वस्त्रोद्यमयोः प्रमुखं केन्द्रं जातम् । १८६० तमे वर्षे सैन्याय चर्मवस्तूनाम् आपूर्त्यै सर्वकारीयः यन्त्रागारः आरब्धः । ततः १८८० तमे वर्षे कापर्-अलेन्-यन्त्रागारः आरब्धः । प्रथमकार्पासवस्त्रनिर्माणी, दि एल्गिन् मिल्स् १८६२ तमे वर्षे, मूर्-मिल्स् १८८२ तमे वर्षे च आरब्धा । अग्रिमेषु ४० वर्षेषु बहवः अन्ये यन्त्रागाराश्च आरब्धाः यस्मात् कानपुरं किञ्चन प्रमुखं वस्त्रोद्यमकेन्द्रं जातम् । कानपुरस्य दि एल्गिन् मिल्स् खाखिवस्त्राय प्रसिद्धम् । इदं वस्त्रं स्वस्य वर्णाय स्थायित्वाय च प्रसिद्धमस्ति । अस्य निर्माणकर्ता वस्त्रनिर्माणे प्रसिद्धः श्री गोपालसदाशिवगोगटेवर्यः यः १९४२ तमे वर्षे डिसेम्बर्मासस्य १७ दिनाङ्के दिवङ्गतः । भारतस्य चर्मोद्यमस्य केन्द्रमस्ति कानपुरम् । अद्यत्वे तत्र बहवः चर्मोद्यमकेन्द्राणि विद्यन्ते । फेनकम्, आहारसंस्करणं, पान्मसाल (तमाखुः), चायचूर्णाचयः, प्लास्टिक्-उद्यमः, आभरणनिर्माण्म्, चर्मोद्यमः इत्यादयः नगरे नूतनतया आरब्धाः उद्यमाः । तेषु पान्मसाला-उद्यमः अत्यधिकेभ्यः उद्योगदाने अग्रे अस्ति । सर्वकाराय करदाने अपि अग्रेसरः । 'पान् वहार्' 'पान् पराग्' इत्येतादृशाः प्रसिद्धाः विविधताः अस्मिन् नगरे एव उगमं प्राप्तवन्तः ।

संस्कृतिः

गङ्गानद्याः तटे स्थितं कानपुरम् उत्तरभारतस्य प्रमुखम् उद्यमक्षेत्रमस्ति । तस्य ऐतिहासिक-धार्मिक-वाणिज्यिकमहत्त्वं विद्यते । १९००-१९५० तमेषु वर्षेषु कानपुरं स्वातन्त्रसङ्ग्रामस्य साहित्यान्दोलनस्य च मुख्यभूमिः आसीत् । कवेः बालकृष्णशर्म / नवीनस्य नाम्ना प्रसिद्धं वाणीज्यकेन्द्रं नामाङ्कितम् अस्ति । अग्रे गोपालदासनीरजेन लिखितानि पद्यानि हिन्दिचलच्चित्रेषु योजितवन्तः । स्यामलगुप्तपर्शदः (विजयी विश्व तिरङ्गाप्यारा -प्रसिद्धगीतस्य रचयिता) जन्मस्थानमस्ति कानपुरम् । आचार्य महावीरप्रसादद्विवेदी, गणेशशङ्करविद्यार्थी, प्रतापनरैन्मिश्र, आचार्य गयाप्रसाद शूक्ल इत्यादयः लेखकाः अत्रत्याः । कृषिविश्वविद्यालयः क्रान्तिकारिणः चन्द्रशेखराझादस्य नाम्ना निर्दिश्यते । वैद्यमहाविद्यालयः गणेशशङ्करविद्यार्थी इति नामाङ्कितम् । एतौ उभौ अपि कानपुरे बहु समयम् अयापयताम् । चन्द्रशेखराझादः अलहाबादे आल्फ्रड्-उद्याने ब्रिटीश्सैनिकैः सह आवृत्तः सन् स्वयं गुलिकास्त्रेण स्वयम् आत्मानं हतवान् । गणेशशङ्करविद्यार्थी १९३१ तमे वर्षे कानपुरस्थे मचलिबझारप्रदेशे हिन्दु-यवनकोलाहलावसरे हतः जातः ।

बितूर् (ब्रह्मावर्त) कानपुरतः २५ कि मी दूरे विद्यते । अयोध्यातः रामेण परित्यक्ता सीता अत्रत्ये वाल्मीकि-आश्रमे एव आश्रयं प्राप्य लवकुशौ प्रसूतवती । अन्ते अत्रैव भूमौ अन्तर्धाना जाता । ब्रिटीश्जनाः कानपुरं यदा आक्रान्तवन्तः तदा नानासाहेबः अत्रत्ये दुर्गे आश्रयं प्राप्तवान्, इदमपि अत्र प्रेक्षणीयेषु स्थलेषु अन्यतमम् । गङ्गातीरे विद्यमानं बितूर् अद्यत्वे प्रमुखं प्रेक्षणीयस्थलं जातमस्ति । कानपुरं महता प्रमाणेन वर्धमानमस्ति वसतिसमुच्चयानां स्थापनेन । उत्सवेषु गङ्गामेला अतिविशिष्टं वर्तते । कानपुरे प्रचाल्यमानः अयम् उत्सवः होलीपर्वणः अनन्तरं पञ्चमे दिने आचर्यते । गङ्गास्नानतः पूर्वं सर्वे परस्परं वर्णक्षेपणपूर्वकम् आनन्देन क्रीडन्ति । सङ्गीत-नृत्य-काव्यवाचनादयः कार्यक्रमाः सायङ्काले आचर्यन्ते ।

भूगोलम्

नगरमिदं २६.४६७० उत्तरदिशि ८०.३५००पूर्वदिशि च वर्तते । उत्तरप्रदेशः पुरातन-कान्पुरग्राममण्डलतः 'कानपुरदेहात्' इति नामकं मण्डलम् आरचयत् । कानपुर्, अलहाबाद्, फतेपुर् च पुरातनकाले वत्सदेशः इति निर्दिश्यते स्म । इदं प्रमुखनदीद्वयेन युक्ता अस्ति - गङ्गा ईशान्ये, यमुना दक्षिणे च प्रवहतः । कानपुरं परितः दक्षिणे हमीरपुरम्, ईशान्ये उन्नाव् च विद्यते । कानपुरस्य दक्षिणभागे बण्डेल्खण्ड्नामकं शुष्कप्रदेशः विद्यते । कानपुरमण्डलं कानपुरदेहात्मण्डलञ्च गङ्गायमुनानद्योः उर्वरप्रदेशे विद्यते । यमुनानदी अवध-बुन्देल्खण्डप्रदेशयोः सीमाम् अङ्कयति । स्वच्छपानजलस्य व्यवस्था विद्यते अत्र । कृषिकार्यार्थमपि जलव्यवस्था समीचीनतया कृता वर्तते ।

वातारणम्

कानपुरम् आर्द्र्-उष्णविभाग-वातावरणयुक्तं देहल्याः इव । कानपुरे दीर्घः घर्मकालः, ह्रस्वः शीतकालः, धूलियुतः चण्डमारुतः, वर्षमारुतश्च विद्यते । विपरीततापमानाः अत्र दृश्यन्ते । कनिष्ठं ० सेण्टिग्रेड्मितं भवति शैत्यकाले, ग्रीष्मकाले ४८ सेण्टिग्रेड्मितं यावत् अधिकं भविष्यति । डिसेम्बर्-जनवरिमासयोः कानपुरे महाती धूमिका (fog) भविष्यति येन वाहनसम्मर्दः, यात्राविलम्बः भविष्यति । कानपुरस्य दर्शनम् अक्टोबर्-नवम्बर्मासयोः अथवा फेब्रवरि-मार्च्मासयोः समीचीनं भवेत् । वार्षिकवृष्टिः ८८५ मि मीटर्मितं भवति सामान्यतः ।

सस्य-प्राणिसम्पत्तिः

अत्रैव निवसतां देशान्तरगमनं कुर्वतां बहूनां पक्षिणां स्थानमस्ति कानपुरम् । बितूर्, ऐ ऐ टि कानपुरपरिसरे, गङ्गायाः तीरप्रदेशेषु च ते दृश्यन्ते अधिकतया । मयूराः नीलवृषभाः (nilgai) च अधिकतया दृश्यन्ते । एशियाखण्डस्य बृहत्तमं (विस्तारे) प्राणिशास्त्रोद्यानम् अत्र विद्यते । कानपुरप्राणिसङ्ग्रहालयः स्वस्य पञ्जरविन्यासाय प्रसिद्धः अस्ति यत्र प्राणिनः सहजतया जीवितुम् अर्हन्ति । बहुविधाः प्राणिनः अपि सन्ति । जलव्यवस्था अपि विशिष्टतया कृतमस्ति ।

जनसङ्ख्याविवरणम्

२७,००,००० जनसङ्ख्यायुते कानपुरे जनाः अधिकतया उत्तरप्रदेशस्य केन्द्रभागतः पश्चिमभागतः च आगताः । बेङ्गाली, पञ्जाबी, आङ्ग्लो-भारतीयाः च अधिकसङ्ख्याकाः सन्ति स्वरूपनगरे, तिलकनगरे, आझादनगरे च । हिन्दवः ७६%, यवनाः १६%, सिक्ख-जैन-क्रिश्चियन्-बौद्धाः च अवशिष्टाः । २००१ तमस्य जनगणतेः अनुसारं नगरे अक्षरज्ञाः ७०.३६% (६०.२५% महिलाः, ७१.९२% पुरुषाः) ।

"https://sa.bharatpedia.org/index.php?title=कानपुरम्&oldid=5250" इत्यस्माद् प्रतिप्राप्तम्