कर्णाटकस्य नद्यः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement परोपकारार्थं वहन्ति नद्यः । नद्यः पर्वतात् उद्भवन्ति। प्रथमं ताः निर्झररूपेण वहन्ति । अनन्तरं विस्तृताः भवन्ति । अनेकाः उपनद्यःताभिः सङ्गम्य बृहन्नद्यःभवन्ति । भारते नदीनां तटेषु कुटीरं निर्मीय मुनयः तपः कुर्वन्ति स्म ।

फलकम्:कर्णाटकनद्यः

"https://sa.bharatpedia.org/index.php?title=कर्णाटकस्य_नद्यः&oldid=4763" इत्यस्माद् प्रतिप्राप्तम्