करणम् (ज्योतिषम्)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:Infobox settlement

ज्योतिश्शास्त्रे पञ्जाङ्गेषु एकं अङ्गं भवति करणम्। तिथ्यर्धं करणमित्युच्यते। तानि सिंहः, व्याघ्रः, वराहः, गर्दभः, गजः, सुरभिः, विष्टिः, शकुनिः, चतुष्पात्, नागः, किंस्तुघ्नं च।

व्याकरणे षट् कारकेषु एकं कारकं भवति करणम्। साधकतमं करणमित्युच्यते।

चरकरणानि - शुक्लप्रतिपदान्त्यार्धात् करणानि पुनः पुनः।

सिंहव्याघ्रवराहाश्च खरेभपशुविष्टयः।।

स्थिरकरणानि - स्थिरकरणान्यसितचतुर्दश्यपरार्धादीनि चत्वारि।

प्राहुः शकुनिचतुष्पदात् द्विरसकिंस्तुघ्ननामानि।। (मुहूर्त्तमाधवीयम्)

ज्योतिश्शास्त्रम्

"https://sa.bharatpedia.org/index.php?title=करणम्_(ज्योतिषम्)&oldid=4805" इत्यस्माद् प्रतिप्राप्तम्