कमलिनीकलहंसम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

कूटल्लूर् निलकण्ठन् (२) नम्बूदरिमहोदयेन विरचितम् षडङ्गैः विराजमानं नाटकं भवति कमलिनीकलहंसम् । इदं नाटकं राजचूडामणदीक्षितस्य कमलिनीकलहंसात् भिन्नम् । चन्द्रवर्मराजस्य पुत्रीं कमलिनीं कलहंसाभिधानः राजकुमारः पाणिग्रहणं करोति । एतदेव अस्य नाटकस्य इतिवृत्तम् । श्रृङ्गारः एव प्रधानो रसः । इदं नाटकं केरलसर्वकलाशालातः १९६१ तमे संवत्सरे प्रकाशितम् । फलकम्:Infobox settlement

"https://sa.bharatpedia.org/index.php?title=कमलिनीकलहंसम्&oldid=4774" इत्यस्माद् प्रतिप्राप्तम्