औपश्लेषिकसप्तमी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ



एकदेशव्याप्तिरुपः आधारः औपश्लेषिकः । सः च संयोगमूलकः समवायमूलको वा भवति । अयम् आधारः स्वस्य एकदेशव्याप्तिरुपो भवति, न तु सकलावयवव्याप्तिरुपः । यथा –कटे उपविशति । अत्र कटः उपवेशनक्रियायाः आधारः । किन्तु उपवेशनक्रिया कटस्य एकदेशे भवति, न तु कृत्स्ने कटे । अत्र सम्बन्धः संयोगः । अतः अयम् औपश्लेषिकः आधारः । ‘पाचकः स्थाल्याम् ओदनं पचति’ इत्यत्र तु ओदनं कर्म । तन्कर्मनिष्ठक्रियायाः आधारः स्थाली । एषोऽपि औपश्लेषिकः एव ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=औपश्लेषिकसप्तमी&oldid=5102" इत्यस्माद् प्रतिप्राप्तम्