भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:संस्कृतवर्णमाला

उच्चारणम्

एषः दीर्घः स्वरः। स्वरवर्णेषु द्वादशः वर्णः अस्ति ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य ।अस्य उच्चारणस्थानं कण्ठोष्ठम् अस्ति ।

नानार्थाः

“ओकारस्तु भवेद्ब्रह्मा”- एकाक्षरकोशः
ब्रह्मा
"ओ सम्बोधन आह्वाने स्मरणे चानुकम्पने” – मेदिनीकोशः

  1. सम्बोधनम्
  2. आह्वानम्
  3. स्मरणम्
  4. अनुकम्पा
"https://sa.bharatpedia.org/index.php?title=ओ&oldid=1308" इत्यस्माद् प्रतिप्राप्तम्